The Download Link has been successfully sent to your Mobile Number. Please Download the App.
Continue log in with
By clicking Log In, you agree to Matrubharti "Terms of Use" and "Privacy Policy"
Verification
Download App
Get a link to download app
अध्याय:-३ कर्मयोग कर्मणैव हि संसिद्धिमास्थिता जनकादय: | लोकसंग्रहमेवापि सम्पश्यन्कर्तुमर्हसि ||3.20||
अध्याय:-३ कर्मयोग तस्मादसक्त: सततं कार्यं कर्म समाचर | असक्तो ह्याचरन्कर्म परमाप्नोति पूरुष: || 3.19||
अध्याय:-३ कर्मयोग नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन | न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रय: ||3.18||
अध्याय:-३ कर्मयोग यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानव: | आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते || 3.17||
अध्याय:-३ कर्मयोग एवं प्रवर्तितं चक्रं नानुवर्तयतीह य: | अघायुरिन्द्रियारामो मोघं पार्थ स जीवति ||3.16||
अध्याय:-३ कर्मयोग कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् | तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् || 3.15||
अध्याय:-३ कर्मयोग अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भव: | यज्ञाद्भवति पर्जन्यो यज्ञ: कर्मसमुद्भव: || 3.14||
अध्याय:-३ कर्मयोग यज्ञशिष्टाशिन: सन्तो मुच्यन्ते सर्वकिल्बिषै: | भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् || 3.13|| - Rαᴠɪna_____
अध्याय:-३ कर्मयोग इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविता: | तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव स: || 3.12|| - Rαᴠɪna_____
अध्याय:-३ कर्मयोग देवान्भावयतानेन ते देवा भावयन्तु व: | परस्परं भावयन्त: श्रेय: परमवाप्स्यथ ||3.11||
Copyright © 2025, Matrubharti Technologies Pvt. Ltd. All Rights Reserved.
Please enable javascript on your browser