भगवन् सर्वलोकेश सत्यज्ञानादिलक्षण ।

कथं पूजा प्रकर्तव्या तां वदस्व दयानिधे ॥



इति पुनः पृच्छन्तं वामदेवमालिङ्ग्येति होवाच ॥



बुद्विमांस्त्वमिति ज्ञात्वा वक्ष्यामि मुनिसत्तम ।

मम प्रियेण बिल्वेन त्वं कुरुष्व मदर्चनम् ॥



द्रव्याणामुत्तमैर्लोके मम पूजाविधौ तव ।

पत्रपुष्पाक्षतैर्दिव्यैर्बिल्वपत्रैः समर्चय ॥



बिल्वपत्रं विना पूजा व्यर्था भवति सर्वदा ।

मम रूपमिति ज्ञेयं सर्वरूपं तदेव हि ॥



प्रातः स्नात्वा विधानेन सन्ध्याकर्म समाप्य च

भूतिरुद्राक्षभरण उदीचीं दिशमाश्रयेत् ॥

Hindi Blog by JUGAL KISHORE SHARMA : 111846902

The best sellers write on Matrubharti, do you?

Start Writing Now